धर्म पुजा पाठ

हर प्रकार की पूजा, हवन, मंत्र , मुहूर्त, दुर्गा स्थापना मुहूर्त, दीपावली मुहूर्त, गणपति स्थापना मुहूर्त, जाप, पाठ, ज्योतिष, राशिफल, राशि भविष्य, भगवान के 108 नाम, मंत्र, भगवान श्री गणेश, महादेव, विष्णु, लक्ष्मी, हनुमान के मंत्र, पूजा की लिस्ट आदि इस ब्लॉग पर आपको मिलेंगे ।

108 नाम लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
108 नाम लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

भगवान श्री राम के 108 नाम

      भगवान श्री राम के 108 नाम









आपदां परहर्तारं दातारं सर्व सम्पदां ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।


१ ॐ श्री रामायण नमः
२ ॐ  राम भद्राय नमः
३ ॐ रामचंद्राय नमः
४ ॐ शाश्वताय नमः
५ ॐ राजीवलोचनाय नमः
६ ॐ श्रीमते नमः
७ ॐ राजेंद्राय नमः
८ ॐ रघुपुंगवाय नमः
 ९ ॐ जानकीवल्लभाय ०
१०. ॐ जैत्राय नमः
११. ॐ जितामित्राय नमः
१२. ॐ जनार्दनाय नमः
१३. ॐ विश्वामित्रप्रियाय ०
१४. ॐ दान्ताय नमः
१५. ॐ शत्रुजिते नमः
१६. ॐ शत्रुतापनाय नमः
१७. ॐ बालिप्रमथनाय नमः
१८. ॐ वाग्मिने नमः
१९. ॐ सत्यवाचे नमः
२०. ॐ सत्यविक्रमाय नमः
२१. ॐ सत्यव्रताय नमः
२२. ॐ व्रतधराय नमः
२३. ॐ सदा हनुमदाश्रिताय नमः
२४. ॐ कौसलेयाय नमः
२५. ॐ खरध्वंसिने नमः
२६. ॐ विराधवधपण्डिताय नमः
२७. ॐ विभीषणपरित्रात्रे ०
२८ ॐ हरकोदण्डखण्डनाय नमः
२९ ॐ सप्ततालप्रभेत्रे नमः
३० ॐ दशग्रीवशिरोहराय०
३१ ॐ जामदग्न्यमहा-
-दर्पदलनाय नमः
३२ ॐ ताटकान्तकाय नमः
३३ ॐ वेदान्तसाराय नमः
३४ ॐ वेदात्मने नमः
३५ ॐ भवरोगस्यभेषजाय०
३६ ॐ दूषणात्रिशिरोहन्त्रे
३७ ॐ त्रिमूर्तये नमः
३८ ॐ त्रिगुणात्मकाय नमः
३९ ॐ त्रिविक्रमाय नमः
४० ॐ त्रिलोकात्मने नमः
४१ ॐ पुण्यचारित्रकीर्तनाय०
४२ ॐ त्रिलोकरक्षकाय नमः
४३ ॐ धन्विने नमः
४४  ॐ दण्डकारण्य-
-पावनाय नमः
४५ ॐ अहल्याशापशमनाय०
४६. ॐ पितृभक्ताय नमः
४७. ॐ वरप्रदाय नमः
४८. ॐ जितेन्द्रियाय नमः
४९. ॐ जितक्रोधाय नमः
५०. ॐ जितामित्राय नमः
५१. ॐ जगद्गुरवे नमः
५२. ॐ ऋक्षवानरसंघातिने
५३. ॐ चित्रकूट समाश्रयाय०
५४. ॐ जयन्तत्राणवरदाय०
५५. ॐ सुमित्रापुत्रसेविताय०
५६. ॐ सर्वदेवादिदेवाय ०
५७. ॐ मृतवानरजीवनाय
५८. ॐ मायामारीचहन्त्रे .
५९. ॐ महादेवाय नमः
६०. ॐ महाभुजाय नमः
६१. ॐ सर्वदेवस्तुताय नमः
६२. ॐ सौम्याय नमः
६३. ॐ ब्रह्मण्याय नमः
६४. ॐ मुनिसंस्तुताय नमः
६५. ॐ महायोगिने नमः
६६. ॐ महोदाराय नमः
६७. ॐ सुग्रीवेप्सितराज्यदाय नमः
६८. ॐ सर्वपुण्याधिकफलाय नमः
६९. ॐ स्मृतसर्वाघ-
-नाशनाय नमः
७०. ॐ आदिदेवाय नमः
७१. ॐ महादेवाय नमः
७२. ॐ महापुरुषाय नमः
-७३. ॐ पुण्योदयाय नमः
७४. ॐ दयासाराय नमः
७५. ॐ पुराणपुरु-
-षोत्तमाय नमः
७६. ॐ स्मितवक्त्राय नमः
७७. ॐ मितिभाषिणे नमः
७८. ॐ पूर्वभाषिणे नमः
७९. ॐ राघवाय नमः
८०. ॐ अनन्तगुण-
-गम्भीराय नमः
८१. ॐ धीरोदात्त-
-गुणोत्तमाय नमः
८२. ॐ मायामानुष-
-चारित्राय नमः
८३. ॐ महादेवादि-
-पूजिताय नमः
८४. ॐ सेतुकृज्जित-
वारीशाय नमः
८५. ॐ सर्वतीर्थमयाय ०
८६. ॐ हरये नमः
८७. ॐ श्यामाङ्गाय नमः
८८. ॐ सुन्दराय नमः
८९. ॐ शूराय नमः
९०. ॐ पीतवासिने नमः
९१. ॐ धनुर्धराय नमः
९२. ॐ सर्वयज्ञाधिपाय ०
९३. ॐ यज्वने नमः
९४. ॐ जरामरण-
-वजिताय नमः
९५. ॐ शिवलिङ्ग-
-प्रतिष्ठात्रे नमः
- ९६. ॐ सर्वावगुण-
-वर्जिताय नमः
९७. ॐ परमात्मने नमः
९८. ॐ परब्रह्मणे नमः
९९. ॐ सच्चिदानन्द-
-विग्रहाय नमः
१००.ॐ परंज्योतये नमः
१०१. ॐ परं धाम्ने नमः
१०२. ॐ पराकाशाय नमः
१०३.ॐ परात्पराय नमः
१०४. ॐ परेशाय नमः
१०५. ॐ पारगाय नमः
१०६.ॐ पाराय नमः
१०७. ॐ सर्वदेवात्मकाय ०
१०८.ॐ पराय नमः

ॐ दाशरथाये विद्महे, सीता वल्लभाय धीमहि, तन्नो राम: प्रचोदयात् ।।






भगवान श्री राम के 108 नाम आशा करता हूं पाठको को बहुत ही लाभदायक रहेंगे

श्री राम जी के 108 नाम शेयर जरूर करें

भगवान श्री कृष्ण के 108 नाम

 श्री कृष्णऽष्टोत्तरशतनामावलिः

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं ।
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम्
सर्वांगे हरिचन्दनं सुललितं कंठे च मुक्तावलिः ।
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ।।

१. ॐ श्रीकृष्णाय नमः २. ॐ कमलानाथाय नमः ३. ॐ वासुदेवाय नमः ४.. ॐ सनातनाय नमः ५. ॐ वसुदेवात्मजाय नमः ६. ॐ पुण्याय नमः ७. ॐ लीलामानुषविग्रहाय० ८. ॐ श्रीवत्सकोस्तुभधराय नमः ९. ॐ यशोदावत्सालाय . १०. ॐ हरये नमः ११. ॐ चतुर्भजात्त- -चक्रासीगदाशंखा- -धुदायुधाय नमः १२. ॐ देवकीनन्दनाय नमः १३. ॐ श्रीशाय नमः १४. ॐ नन्दगोप- -प्रियात्मजाय नमः १५. ॐ यमुनावेग -संहारिणे नमः १६. ॐ बलभद्र -प्रियानुजाय नमः १७. ॐ पूतनाजीवित- -हराय नमः १८. ॐ शकटासुरभंजनाय० - १९. ॐ नन्दनन्दिने नमः- २०. ॐ सच्चिदानन्द--विग्रहाय नमः २१. ॐ नवनीतवि- -लिप्ताङ्गाय नमः २२. ॐ नवनीत नटाय नमः २३. ॐ अनघाय नमः २४. ॐ नवनीतनवाहाराय० २५. ॐ मुचकुन्द- -प्रसादकाय नमः २६. ॐ षोडशस्त्री- -सहस्त्रेशाय नमः २७. ॐ त्रिभगी- -मधुराकृतये नमः २८. ॐ शुकवाक- -मृताब्धीन्दवे नमः २९. ॐ गोविन्दाय नमः ३०. ॐ योगिनां पतये नमः ३१. ॐ वत्सवाटचराय नमः ३२. ॐ अनन्ताय नमः ३३. ॐ धेनुकासुर मर्दनाय० ३४. ॐ तृणीकृत- -तृणावर्ताय नमः ३५. ॐ यमलार्जुन भंजनाय० ३६. ॐ उत्ताल ताल भेत्रे . ३७. ॐ तमाल श्यामला- -कृतये नमह ३८. ॐ गोप गोपेश्वराय नमः ३९. ॐ योगिने नमः ४०. ॐ कोटिसूर्यसमप्रभाय ४१. ॐ इलापतये नमः ४२. ॐ परस्मैज्योतिषे नमः ४३. ॐ यादवेन्द्राय नमः ४४. ॐ यदूद्वहाय नमः ४५. ॐ वनमालिने नमः ४६. ॐ पीतवाससे नमः ४७. ॐ पारिजाता- -पहारकाय नमः ४८. ॐ गोवर्धनाचलोधृत्रे ४९. ॐ गोपालाय नमः ५०. ॐ सर्वपालकाय नमः ५१. ॐ अजाय नमः ५२. ॐ निरंजनाय नमः .५३. ॐ कामजनकाय नमः -५४. ॐ कंजलोचनाय नमः ५५. ॐ मधुघ्ने नमः ५६. ॐ मथुरानाथाय नमः -५७. ॐद्वारकानायकाय ० ५८. ॐ बलिने नमः ५९. ॐ वृन्दावनान्त- -संचारिणो० ६०. ॐ तुलसीदाम भूषणाय ६१. ॐ स्यमन्तक- - मणेरहत्रे नमः ६२. ॐ नरनारायणात्मकाय ६३. ॐ कुब्जाकृष्णाम्वरधाय ६४. ॐ मायिने नमः ६५. ॐ परमपुरुषाय नमः ६६. ॐ मुष्टिकासुर चाणूर- मल्लयुद्ध विशारदाय . ६७. ॐ संसारवैरी- -कंसारिणे नमः ६८. ॐ मुरारये नमः ६९. ॐ नरकान्तकाय नमः ७०. ॐ अनादि- -ब्रह्मचारिणे नमः ७१. ॐ कृष्णाव्यसन- -कर्षकाय नमः ७२. ॐ शिशुपाल- -शिरश्छेत्रे नमः ७३. ॐ दुर्योधन- -कुलान्तकाय नमः ७४. ॐ विदुराक्रूर वरदाय ७५. ॐ विश्वरूपप्रदर्शकाय० ७६. ॐ सत्यवाचे नमः ७७. ॐ सत्यसंकल्पाय नमः ७८. ॐ सत्यभामारताय . -७९. ॐ जयिने नमः ८०. ॐ सुभद्रापूर्वजाय नमः ८१. ॐ जिष्णवे नमः - ८२. ॐ भीष्म मुक्ति- -प्रदायकाय ० ८३. ॐ जगद्गुरवे नमः ८४. ॐ जगन्नाथाय नमः ८५. ॐ वेणुनाद- -विशारदाय नमः ८६. ॐ वृषभासुर- -विध्वंसिने नमः ८७. ॐ बाणासुर- -करान्तकाय नमः ८८. ॐ युधिष्ठिरप्रतिष्ठात्रे ८९. ॐ वहिवा- -वतंसकाय नमः ९०. ॐ पार्थसारथये नमः ९१. ॐ अव्यक्ताय नमः ९२. ॐ गीतामृतमहोदयये ९३. ॐ कालीय फण- -माणिक्य रंजित- -श्री पदांबुजाय नमः ॐ ९४. ॐ दामोदराय नमः ९५. ॐ यज्ञभोक्त्रे नमः ९६. ॐ दानवेन्द्रविनाशकाय नमः ९७. ॐ नारायणाय नमः ९८. ॐ परब्रह्मणे नमः ९९. ॐ पत्रगाशनवाहनाय १००. ॐ जलक्रीड़ासमासक्ताय नमः १०१. ॐ गोपीवस्त्रा- -पहारकार्य नमः १०२. ॐ पुण्यश्लोकाय ० १०३. ॐ तीर्थपादाय नमः १०४. ॐ वेदवेद्याय नमः १०५. ॐ दयानिधये नमः १०६. ॐ सर्वतीर्थात्मकाय १०७. ॐ सर्वप्रह रुपिणे १०८. ॐ परात्पराय नमः 

ॐ दामोदराय विद्महे, वासुदेवाय थीमहि ।

तन्न: कृष्ण: प्रचोदयात् ॥

हनुमान जी के 108 नाम Hanumanji ke 108 naam

       ॥ ध्यानम् ।।
उल्लय सिन्धोः सलिलं सलीलं यः शोकवहि जनकात्मजाया।
आदाय तेनैव ददाह   लंका   नमामि तं    प्राञ्जलिराजनेयम् ।।
श्री हनुमदष्टोत्तरशतनामावलिः

१. ॐ हनुमते नमः
२. ॐ अञ्जनासूनवे नमः
 ३. ॐ धीमते नमः
 ४. ॐ केसरीनन्दनाय नमः
 ५. ॐ वातात्मजाय नमः
६. ॐ वरगुणाय नमः
 ७. ॐ वानरेन्द्राय नमः
८. ॐ विरोचनाय नमः
९. ॐ सुग्रीवसचिवाय नमः
 १०. ॐ श्रीमते नमः
११. ॐ सूर्यशिष्याय नमः
१२. ॐ सुखप्रदाय नमः
१३. ॐ ब्रह्मदत्तवराय नमः
१४. ॐ ब्रह्मभूताय नमः
१५. ॐ ब्रह्मर्षिसन्नुताय नमः
१६. ॐ जितेन्द्रियाय
१७. ॐ जितारातये नमः
१८. ॐ रामदूताय नमः
१९. ॐ रणोक्तटाय नमः
२०. ॐ सञ्जीवनीसमाहत्रे ०
२१. ॐ सर्वसैन्यप्रहर्षकाय ०
 २२. ॐ रावणाकम्प्य -सौमित्रीनयन -स्फुटभक्तमते नमः
२३. ॐ अशोकवनिका -च्छेदिने नमः
 २४.ॐ सीतावात्सल्य-भाजनाय नमः
२५. ॐ विषीदभूमितनया
-अर्पित रामाङ्गु -लीयकाय नमः
२६. ॐ चूडामणिसमानेत्रे ०
 २७.ॐ रामदुःखापहारकाय०
 २८. ॐ अक्षहन्त्रे नमः
२९. ॐ विक्षतारये नमः
३०. ॐ तृणीकृतदशाननायक
३१. ॐ कुल्याकल्प महांभोधये नमः
३२. ॐ सिम्हिकाप्राण -नाशनाय नमः
३३. ॐ सुरसाविजयोपायवेत्रे०
 ३४.ॐ सुरवरार्चिताय नमः
३५.ॐ जाम्बवत्रुत--माहात्म्याय नमः
३६. ॐ जीविताहतलक्ष्मणाय०
 ३७. ॐ जम्बुमालिरिपवे नमः
३८ॐजम्भवैरिसाध्वसनाशनाय ०
३९. ॐ अस्त्रावध्याय नमः
 ४०.ॐ राक्षसारये नमः
 ४१. ॐ सेनापति विनाशनायक
४२.ॐ लंकापुरप्रदग्भ्रे नमः
४३.ॐ वालानलसुशीतलाय०
४४.ॐ वानरप्राणसन्दात्रे नमः
 ४५.ॐ बालिसुनुप्रियकराय
 ४६.ॐ महारूपधराय नमः
४७.ॐ मान्याय नमः
४८.ॐ भीमाय नमः
४९. ॐ भीमपराक्रमाय
५०.ॐ भीमदर्पहराय नमः
५१. ॐ भक्तवत्सलाय नमः
५२. ॐ भत्सिताशराय नमः
५३. ॐ रघुवंशप्रियकराय ०
५४. ॐ रणधीराय नमः
५५. ॐ रयाकराय नमः
५६. ॐ भरतार्पितसन्देशाय०
५७. ॐ भगवच्छिलष्ट-
-विग्रहाय नमः
५८. ॐ अर्जुनध्वजवासिने०
५९. ॐ तर्जिताशर-
___-नायकाय नमः
६०. ॐ महते नमः
६१. ॐ महामधुरवाचे नमः
६२. ॐ महात्मने नमः
६३. ॐ मातरिश्वजाय नमः
६४. ॐ मरुत्ताय नमः।
६५. ॐ महोदारगुणाय नमः ॐ
६६. ॐ मधुवनप्रियाय नमः
६७. ॐ महाधैर्याय नमः
६८. ॐ महावीर्याय नमः
६९. ॐ मिहिराधिक-
-कान्तिमते नमः
७०. ॐ अनदाय नमः
७१. ॐ वसुदाय नमः
७२.ॐ वाग्मिने नमः
७३. ॐ ज्ञानदाय नमः
७४. ॐ वत्सलाय नमः
७५. ॐ वाशिने नमः
 ७६. ॐ वशीकृताखिलजगते०
७७. ॐ वरदाय नमः
 ७८. ॐ वानराकृतये नमः
७९. ॐ भिक्षुरूपप्रति-
* -च्छित्राय नमः
८०. ॐ भीतिदाय नमः
८१. ॐ भीतिवर्जिताय नमः
८२. ॐ भूमीधरहराय नमः
८३. ॐ भूतिदायकाय नमः
८४. ॐ भूतसत्रुताय नमः
८५. ॐ भुक्ति-मुक्तिप्रदाय ०
८६. ॐ भूम्ने नमः
८७. ॐ भुजनिर्जित-
-राक्षसाय नमः
८८. ॐ वाल्मीकिस्तुत-
माहात्म्याय नमः
८९. ॐ विभीषण-सुहृदे ०
९०. ॐ विभवे नमः
९१. ॐ अनुकम्पानिधये ०
९२. ॐ पम्पातीरचारिणे.
९३. ॐ प्रतापवते नमः
९४. ॐ ब्रह्मास्त्रहत-रामादि
-जीवनाय नमः
९५. ॐ ब्रहम्वत्सलाय नमः
९६. ॐ जयवार्ताहराय नमः
९७. ॐ जेत्रे नमः
९८. ॐ जानकीशोक-
-नाशनाय नमः
९९. ॐ जानकीराम-
-साहित्यकारिणे ०
१००. ॐ जनसुखप्रदाय ०
१०१. ॐ बहुयोजनगन्त्रे ०
१०२. ॐ बलवीर्य-
-गुणाधिकाय नमः
 १०३. ॐ रावणालयमर्दिने ०
१०४. ॐ रामपादाब्ज-
-वाहकाय नमः
१०५. ॐ रामनामल-
-सद्वक्त्राय नमः
१०६. ॐ रामायण-
-कथादृताय नमः
१०७. ॐ रामस्वरूपविल-
-सन्मानसाय नमः
१०८. ॐ रामवल्लभाय नमः


गायत्री
तत्पुरुषाय विद्महे, वायुपुत्राय धीमहि ।
तत्रः मारूति प्रचोदयात् ॥


पंडित जितेंद्र सोहन लाल शर्मा

यदि आप कुछ राशि योगदान करना चाहते हैं

हमारा पेटीएम गूगल पे फोन पे नंबर  9967512888

भगवान विष्णु के 108 नाम

      भगवान विष्णु के 108 नाम

श्री विष्णु अष्टोत्तरशत नामावलि:



शान्ताकारं भुजग शयनं पद्मनाभं सुरेशम् ।

विश्वाधारम् गगन सदृशं मेघवर्ण शुभाड्गम् ॥
लक्ष्मी कान्तं कमल नयनं योगिभिर्ध्यानगम्यम् ।
वन्दे विष्णु भव भय हरम् सर्वलोकैक नाथम् ।
मेघ श्यामं पीत कौशेय वाससम् ।
श्रीवत्साखं कौस्तुभोद्भाषिताङ्गम् ॥
पुण्यो पेतं पुण्डरीकायताक्षम् ।
विष्णु वन्दे सर्वलोकैक नाथम् ॥

१. ॐ विष्णवे नमः
२. ॐ जिष्णवे नमः
३. ॐ वषट्काराय नमः
४. ॐ देवदेवाय नमः
ॐ वृषाकपये नमः
६. ॐ दामोदराय नमः
७. ॐ दीनबन्धवे नमः
८. ॐ आदिदेवाय नमः
९. ॐ अदितिः सुताय नमः
१०. ॐ पुण्डरीकाय नमः
११. ॐ परानन्दाय नमः
१२. ॐ परमात्मने नमः
१३. ॐ परात्पराय नमः
१४. ॐ परशुधारिणे नमः
१५. ॐ विश्वात्मने नमः
१६. ॐ कृष्णाय नमः
१७. ॐ कालीमलापहाय नमः
१८. ॐ कौस्तुभोद्भास्तोरस्काय
१९. ॐ नराय नमः
२०. ॐ नारायणाय नमः
२१. ॐ हरये नमः
२२. ॐ हराय नमः
२३. ॐ हरप्रियाय नमः
२४. ॐ स्वामिने नमः
२५. ॐ वैकुण्ठाय नमः
२६. ॐ विश्वतोमुखाय नमः
२७. ॐ अप्रेमेयात्मने नमः
 २८. ॐ ह्रषीकेशाय नमः
२९. ॐ वराहायाय नमः
 ३०. ॐ धरणीधराय नमः
३१. ॐ वामनाय नमः
३२. ॐ वेदवक्त्रे नमः
:३३. ॐ वासुदेवाय
३४. ॐ सनातनाय नमः
३५. ॐ रामाय नमः
३६. ॐ विरामाय नमः
३७. ॐ विरजाय नमः
३८. ॐ रावणारिणे नमः
३९. ॐ रमापतये नमः
४०. ॐ वैकुण्ठ वासिने नमः 
४१ ॐ वसु मनसे नमः
४२.ॐ धनदाय नमः
४३. ॐ धरणीधराय नमः
४४.ॐ धर्मेशाय नमः
४५. ॐ धरणीनाथाय नमः
४६.ॐ ध्येयाय नमः
४७. ॐ धर्मभृते नमः
४८.ॐ वराय नमः
४९. ॐ सहस्रशीर्षने नमः
५०. ॐ पुरुषाय नमः
५१. ॐ सहस्त्राक्षाय नमः
५२. ॐ सहस्त्रपदे नमः
५३. ॐ सर्वगाय नमः
५४. ॐ सर्वविदे नमः
५५.ॐ सर्वाय नमः
५६. ॐ शरणाय नमः
५७. ॐ साधुवल्लभाय नमः
५८. ॐ कौसल्यानन्दनाय ०
५९. ॐ श्रीमते नमः
६०. ॐ रक्षःकुलविनाशकाय०
६१. ॐ जगत्कत्रे नमः
६२. ॐ जगद्धत्रे नमः
६३. ॐ जगज्जेत्रे नमः
६४. ॐ जनाहिताय नमः
६५. ॐ जानकीवल्लभाय ०
६६. ॐ देवाय नमः
६७. ॐ जयरूपाय नमः
६८. ॐ जलेश्वराय नमः
६९. ॐ क्षीराब्धिवासिने नमः
७०. ॐ क्षीराब्धितनया-
-वल्लभाय नमः
७१. ॐ शेषशायिने नमः
७२. ॐ पन्नगारिवाहनाय नमः
७३.ॐ विष्टारश्ववाय नमः
७४. ॐ माधवाय नमः
७५. ॐ मथुरानाथाय नमः
७६.ॐ मोहदाय नमः
७७. ॐ मोहनाशनाय नमः
७८.ॐ दैत्यारिणे नमः
७९. ॐ पुण्डरीकाक्षाय नमः
८०. ॐ अच्युताय नमः
८१. ॐ मधुसूदनाय नमः
८२. ॐसोमसूर्याप्रिनयनाय नमः
८३. ॐ नृसिंहाय नमः
८४.ॐ भक्तवत्सलाय नमः
८५. ॐ नित्याय नमः
८६. ॐ निरामयाय नमः
८७.ॐ शुद्धाय नमः
८८. ॐ नरदेवाय नमः
८९. ॐ जगत्प्रभवे नमः
९०. ॐ हयग्रीवाय नमः
९१. ॐ जितरिपुरूपेन्द्राय नमः
९२. ॐ रुकमणीपतये नमः
९३. ॐ सर्वदेवमयाय नमः
९४.ॐ श्रीशाय नमः
९५. ॐ सर्वाधाराय नमः
९६. ॐ सनातनाय नमः
९७. ॐ सौम्याय नमः
९८. ॐ सौम्यप्रदाय नमः
९९. ॐ सृष्ट्रे नमः
१००.ॐ विष्वकसेनाय नमः
१०१. ॐ जनार्दनाय नमः
१०२. ॐ यशोदातनयाय नमः
१०३. ॐ योगिने नमः
१०४. ॐ योगशास्त्र परायणाय
१०५. ॐ रुद्रात्मने नमः
 १०६. ॐ रुद्रमार्तये नमः
१०७. ॐ राघवाय नमः
१०८ ॐ मधुसूदनाय नमः
गायत्री
नारायणाय विद्महे, वासुदेवाय धीमहि ।
तत्रो विष्णुः प्रचोदयात ।।


                  पंडित जितेंद्र सोहन लाल शर्मा
व्हाट्सएप नंबर 8097678427
पेटीएम नंबर 9967512888

panditjitendrassharma@gmail.com

पूजा, यज्ञ, मंत्र जाप, कुंडली मिलान ,ज्योतिष {अंक ज्योतिष, वास्तु संबंधित परामर्श} कथा,  कर्मकांड, भजन कीर्तन
घर या ऑफिस में मासिक पाठ संगीतमय {सुंदरकांड} रामायण पाठ आदि के लिए संपर्क करें





गणेश जी के 108 नाम /ganesh 108 name

  गणेश जी के 108 नाम  
 God ganesh 108 name
विनायक अष्टोत्तर नामावली



गणेश जी के 108 नाम






१. ॐ विनायकाय नमः
२. ॐ विघ्नराजाय नमः
३. ॐ गौरीपुत्राय नमः
४. ॐ गणेश्वराय नमः
५. ॐ स्कन्दाग्रजाय नमः
६. ॐ अव्ययाय नमः
७. ॐ पूताय नमः
८. ॐ दक्षाय नमः
९. ॐ अध्यक्षाय नमः
१०.ॐ द्विजप्रियाय नमः
११. ॐ अग्निच्छिदे नमा
१२. ॐ इन्द्र-श्रीप्रदाय नमः
१३.ॐ वाणीप्रदाय नमः
१४.ॐ ज्ञानदीपाय नमः
१५.ॐ सर्वसिद्धि प्रदाय नमः
१६.ॐ शर्व-तनयाय नमः
१७.ॐ शर्वरी-प्रियाय नमः
१८.ॐ सर्वात्मकाय नमः
१९. ॐ सृष्टिकत्रे नमः
२०.ॐ देवाय नमः
२१.ॐ अनेकर्चिताय नमः
२२.ॐ शिवाय नमः
२३.ॐ शुद्धाय नमः
२४.ॐ बुद्धि-प्रदाय नमः
२५.ॐ शान्ताय नमः
२६.ॐ ब्रह्मचारिणे नमः
२७.ॐ गजाननाय नमः
२८.ॐ द्वैमात्रेयाय नमः
२९.ॐ मुनिस्तुत्याय नमः
३०. ॐ भक्तविघ्नविनाशनायक
३१.ॐ एकदन्ताय नमः
३२.ॐ चतुर्बाहवे नमः
३३.ॐ चतुराय नमः
३४.ॐ शक्तिसंयुताय नमः
३५.ॐ लम्बोदराय नमः
३६.ॐ शूर्पकर्णाय नमः
३७.ॐ हरये नमः
३८.ॐ ब्रह्म-विदुत्तमाय नमः
३९.ॐ कालाय नमः
४०.ॐ ग्रहपतये नमः
४१.ॐ कामिने नमः
४२.ॐ सोमसूर्याग्निलोचनाय०
४३.ॐ पाशाङ्कुशधराय ०
४४.ॐ चण्डाय नमः
.४५.ॐ गुणातीताय नमः
४६.ॐ निरञ्जनाय नमः
 ४७.ॐ अकल्मषाय नमः
४८.ॐ स्वयंसिद्धाय नमः
४९.ॐ सिद्धाचितपदाम्बुजाय०
५०.ॐ बीजपूरफलासक्ताय ०
५१.ॐ वरदाय नमः
५२.ॐ शाश्वताय नमः
५३. ॐ कृतिने नमः
५४. ॐ द्विजप्रियाय नमः
५५.ॐ वीतभयाय नमः
५६.ॐ गदिने नमः
५७.ॐ चक्रिणे नमः
५८.ॐ इक्षु-चापधृते नमः
५९. ॐ श्रीदाय नमः
६०.ॐ अजाय नमः
६१.ॐ उत्पल-कराय नमः
६२.ॐ श्रीपतये नमः
६३.ॐ स्तुतिहर्षिताय नमः
६४.ॐ कुलाद्रिभेत्रे नमः
६५.ॐ जटिलाय नमः
६६.ॐ कलिकल्मषनाशनाय०
६७.ॐ चन्द्रचूड़ामणये ०
६८.ॐ कान्ताय नमः
६९.ॐ पापहारिणे नमः
७०.ॐ समाहिताय नमः
७१.ॐ आश्रिताय नमः
७२.ॐ श्रीकराय नमः
७३.ॐ सौम्याय नमः
 ७४.ॐ भक्तवाञ्च्छित-
-दायकाय नमः
७५.ॐ शान्ताय नमः
 ७६.ॐ कैवल्यसुखदाय
७७.ॐ सच्चिदानन्दृ-
-विग्रहाय नमः
७८.ॐ ज्ञानिने नमः
 ७९.ॐ दयायुताय नमः
८०.ॐ दान्ताय नमः
 ८१.ॐ ब्रह्मद्वेष-विवर्जिताय०
८२.ॐ प्रमत्तदैत्यं-भयदाय०
८३.ॐ श्रीकण्ठाय नमः
८४.ॐ विबुधैश्वराय नमः
ॐ ८५.ॐ रमार्चिताय नमः
८६.ॐ विधये नमः
८७.ॐ नागराजयज्ञोप-
-वीतवते नमः
८८.ॐ स्थूलकण्ठाय नमः
--८९.ॐ खयं कत्रे नमः
९०.ॐ सामघोषप्रियाय ०
९१. ॐ पराय नमः
९२.ॐ स्थूलतुण्डाय नमः
९३.ॐ अग्रण्ये नमः
९४.ॐ धीराय नमः
९५.ॐ वागीशाय नमः
९६.ॐ सिद्धिदायकाय नमः
९७.ॐ दूर्वाबिल्वप्रियाय नमः
९८.ॐ अव्यक्त मूर्तये नमः
९९.ॐ अद्भुतमूर्तिमते ०
१००.ॐ शैलेन्द्रतनुजो-
-त्सङ्गखेलन-
-उत्सुकमानसाय नमः
१०१.ॐ स्वलावण्यसुधा-
-सारजितमन्मथ-
-विग्रहाय नमः
१०२.ॐ समस्तजगदा-
-धाराय नमः
१०३.ॐ मायिने नमः
१०४.ॐ मूषक वाहनाय ०
१०५.ॐ हृष्टाय नमः
१०६.ॐ तुष्टाय नमः
१०७.ॐ प्रसत्रात्मने नमः
१०८.ॐ सर्वसिद्धि-
-प्रदायकाय नमः
                        पंडित जितेंद्र सोहन लाल शर्मा
व्हाट्सएप नंबर 8097678427
पेटीएम नंबर 9967512888
panditjitendrassharma@gmail.com


पूजा, यज्ञ, मंत्र जाप, कुंडली मिलान ,ज्योतिष {अंक ज्योतिष, वास्तु संबंधित परामर्श} कथा,  कर्मकांड, भजन कीर्तन
घर या ऑफिस में मासिक पाठ संगीतमय {सुंदरकांड} रामायण पाठ आदि के लिए संपर्क करें