धर्म पुजा पाठ

हर प्रकार की पूजा, हवन, मंत्र , मुहूर्त, दुर्गा स्थापना मुहूर्त, दीपावली मुहूर्त, गणपति स्थापना मुहूर्त, जाप, पाठ, ज्योतिष, राशिफल, राशि भविष्य, भगवान के 108 नाम, मंत्र, भगवान श्री गणेश, महादेव, विष्णु, लक्ष्मी, हनुमान के मंत्र, पूजा की लिस्ट आदि इस ब्लॉग पर आपको मिलेंगे ।

हनुमान जी के 108 नाम | Hanumanji ke 108 naam

हनुमान जी के 108 नाम
॥ ध्यानम् ।। उल्लय सिन्धोः सलिलं सलीलं यः शोकवहि जनकात्मजाया। आदाय तेनैव ददाह लंका नमामि तं प्राञ्जलिराजनेयम् ।। श्री हनुमदष्टोत्तरशतनामावलिः १. ॐ हनुमते नमः २. २. ॐ अञ्जनासूनवे नमः ३. ॐ धीमते नमः ४. ॐ केसरीनन्दनाय नमः ५. ॐ वातात्मजाय नमः ६. ॐ वरगुणाय नमः ७. ॐ वानरेन्द्राय नमः ८. ॐ विरोचनाय नमः ९. ॐ सुग्रीवसचिवाय नमः १०. ॐ श्रीमते नमः ११. ॐ सूर्यशिष्याय नमः १२. ॐ सुखप्रदाय नमः १३. ॐ ब्रह्मदत्तवराय नमः १४. ॐ ब्रह्मभूताय नमः १५. ॐ ब्रह्मर्षिसन्नुताय नमः १६. ॐ जितेन्द्रियाय १९. ॐ रणोक्तटाय नमः २०. ॐ सञ्जीवनीसमाहत्रे ० २१. ॐ सर्वसैन्यप्रहर्षकाय ० २२. ॐ रावणाकम्प्य -सौमित्रीनयन -स्फुटभक्तमते नमः २३. ॐ अशोकवनिका -च्छेदिने नमः २४.ॐ सीतावात्सल्य-भाजनाय नमः २५. ॐ विषीदभूमितनया -अर्पित रामाङ्गु -लीयकाय नमः २६. ॐ चूडामणिसमानेत्रे ० २७.ॐ रामदुःखापहारकाय० २८. ॐ अक्षहन्त्रे नमः २९. ॐ विक्षतारये नमः ३०. ॐ तृणीकृतदशाननायक ३१. ॐ कुल्याकल्प महांभोधये नमः ३२. ॐ सिम्हिकाप्राण -नाशनाय नमः ३३. ॐ सुरसाविजयोपायवेत्रे० ३४.ॐ सुरवरार्चिताय नमः ३५.ॐ जाम्बवत्रुत--माहात्म्याय नमः ३६. ॐ जीविताहतलक्ष्मणाय० ३७. ॐ जम्बुमालिरिपवे नमः ३८ॐजम्भवैरिसाध्वसनाशनाय ० ३९. ॐ अस्त्रावध्याय नमः ४०.ॐ राक्षसारये नमः ४१. ॐ सेनापति विनाशनायक ४२.ॐ लंकापुरप्रदग्भ्रे नमः ४३.ॐ वालानलसुशीतलाय० ४४.ॐ वानरप्राणसन्दात्रे नमः ४५.ॐ बालिसुनुप्रियकराय ४६.ॐ महारूपधराय नमः ७.ॐ मान्याय नमः ४८.ॐ भीमाय नमः ४९. ॐ भीमपराक्रमाय ५०.ॐ भीमदर्पहराय नमः ५१. ॐ भक्तवत्सलाय नमः ५२. ॐ भत्सिताशराय नमः ५३. ॐ रघुवंशप्रियकराय ० ५४. ॐ रणधीराय नमः ५५. ॐ रयाकराय नमः ५६. ॐ भरतार्पितसन्देशाय० ५७. ॐ भगवच्छिलष्ट- -विग्रहाय नमः ५८. ॐ अर्जुनध्वजवासिने० ५९. ॐ तर्जिताशर- ___-नायकाय नमः ६०. ॐ महते नमः ६१. ॐ महामधुरवाचे नमः ६२. ॐ महात्मने नमः ६३. ॐ मातरिश्वजाय नमः ६४. ॐ मरुत्ताय नमः। ६५. ॐ महोदारगुणाय नमः ॐ ६६. ॐ मधुवनप्रियाय नमः ६७. ॐ महाधैर्याय नमः ६८. ॐ महावीर्याय नमः ६९. ॐ मिहिराधिक- कान्तिमते नमः ७०. ॐ अनदाय नमः ७१. ॐ वसुदाय नमः ७२.ॐ वाग्मिने नमः ७३. ॐ ज्ञानदाय नमः ७४. ॐ वत्सलाय नमः ७५. ॐ वाशिने नमः ७६. ॐ वशीकृताखिलजगते० ७७. ॐ वरदाय नमः ७८. ॐ वानराकृतये नमः ७९. ॐ भिक्षुरूपप्रति- * -च्छित्राय नमः ८०. ॐ भीतिदाय नमः ८१. ॐ भीतिवर्जिताय नमः ८२. ॐ भूमीधरहराय नमः ८३. ॐ भूतिदायकाय नमः ८४. ॐ भूतसत्रुताय नमः ८५. ॐ भुक्ति-मुक्तिप्रदाय ० ८६. ॐ भूम्ने नमः ८७. ॐ भुजनिर्जित- -राक्षसाय नमः ८८. ॐ वाल्मीकिस्तुत- माहात्म्याय नमः ८९. ॐ विभीषण-सुहृदे ० ९०. ॐ विभवे नमः ९१. ॐ अनुकम्पानिधये ० ९२. ॐ पम्पातीरचारिणे. ९३. ॐ प्रतापवते नमः ९४. ॐ ब्रह्मास्त्रहत-रामादि -जीवनाय नमः ९५. ॐ ब्रहम्वत्सलाय नमः ९६. ॐ जयवार्ताहराय नमः ९७. ॐ जेत्रे नमः ९८. ॐ जानकीशोक- -नाशनाय नमः ९९. ॐ जानकीराम- -साहित्यकारिणे ० १००. ॐ जनसुखप्रदाय ० १०१. ॐ बहुयोजनगन्त्रे ० १०२. ॐ बलवीर्य- -गुणाधिकाय नमः १०३. ॐ रावणालयमर्दिने ० १०४. ॐ रामपादाब्ज- -वाहकाय नमः १०५. ॐ रामनामल- -सद्वक्त्राय नमः १०६. ॐ रामायण- -कथादृताय नमः १०७. ॐ रामस्वरूपविल- -सन्मानसाय नमः १०८. ॐ रामवल्लभाय नमः गायत्री तत्पुरुषाय विद्महे, वायुपुत्राय धीमहि । तत्रः मारूति प्रचोदयात् ॥ पंडित जितेंद्र सोहन लाल शर्मा यदि आप कुछ राशि योगदान करना चाहते हैं हमारा पेटीएम गूगल पे फोन पे नंबर 9967512888

5 टिप्‍पणियां:

हम से जुड़े रहने के लिए आपको बहुत-बहुत धन्यवाद