विष्णु स्तोत्र
श्रीविष्णोरष्टाविंशतिनामस्तोत्रम्
भगवान विष्णु के 28 नाम
अर्जुन उवाच
किं नु नाम सहस्राणि जपते च पुनः पुनः ।
यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥१॥
अर्जुनने पूछा-केशव ! मनुष्य बारंवार एक हजार नामों का जप क्यों करता है?
आपके जी दिव्य नाम हो, उनका वर्णन कीजिये ॥१॥
श्रीभगवानुशच
मत्स्यं कूर्म वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २ ॥
श्रीभगवान् बोले-~अर्जुन ! मत्स्य, कूर्म, वाराह, वामन, जनार्दन, गोविन्द, पुण्डरीकाक्ष, माधव, मधुमूदन।।2।।
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् ।
गोवर्धनं हपीकेशं वैकुण्ठं पुरुषोत्तमम् ॥३॥
पद्मनाभ, सहस्त्राक्ष, बनमाली,हलायुध,
गोवर्धन, ऋषिकेश वैकुण्ठ, पुरुषोत्तमः।।3।।
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥ ४ ॥
विश्वरूप, वासुदेव, राम, नारायण, हरि
दामोदर, श्रीधर ,वेदाङ्ग, गरुडध्वजा ।।4।।
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ।
गवां कोटिप्रदानस्स अश्वमेधशतस्य च ॥५॥
अनन्त और कृष्णगोपाल-इन नामोंका जप करनेवाले मनुष्यके भीतर पाप नहीं रहता । एक करोड़ गोदान एक सौ अश्वमेध यज्ञ तथा ।।5।।
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ।
अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥६॥
एक हजार कन्यादान का फल प्राप्त मानव करता है अमावस्या. पूर्णिमा तथा एकादशी तिथिको और।।6।।
सन्ध्याकाले स्मरेन्नित्यं प्रातः काले तथैव च ।
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥
प्रतिदिन सायं प्रातः एवं मध्याह्नके समय इन नामों-
का जप करनेवाला पुरुष सम्पूर्ण पापोंसे मुक्त हो जाता है ।।7।।
इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ।।
श्री कृष्ण अर्जुन संवाद में श्री विष्णु के 28 नाम का स्तोत्र संपूर्ण हुआ
Very good
जवाब देंहटाएंBahut badhiya
जवाब देंहटाएंBahut sundar
जवाब देंहटाएंJai Jai shree Krishna
जवाब देंहटाएंJay Shri maha Vishnu
जवाब देंहटाएं