पेज

भगवान श्री कृष्ण के 108 नाम

 श्री कृष्णऽष्टोत्तरशतनामावलिः

कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं ।
नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम्
सर्वांगे हरिचन्दनं सुललितं कंठे च मुक्तावलिः ।
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ।।

१. ॐ श्रीकृष्णाय नमः २. ॐ कमलानाथाय नमः ३. ॐ वासुदेवाय नमः ४.. ॐ सनातनाय नमः ५. ॐ वसुदेवात्मजाय नमः ६. ॐ पुण्याय नमः ७. ॐ लीलामानुषविग्रहाय० ८. ॐ श्रीवत्सकोस्तुभधराय नमः ९. ॐ यशोदावत्सालाय . १०. ॐ हरये नमः ११. ॐ चतुर्भजात्त- -चक्रासीगदाशंखा- -धुदायुधाय नमः १२. ॐ देवकीनन्दनाय नमः १३. ॐ श्रीशाय नमः १४. ॐ नन्दगोप- -प्रियात्मजाय नमः १५. ॐ यमुनावेग -संहारिणे नमः १६. ॐ बलभद्र -प्रियानुजाय नमः १७. ॐ पूतनाजीवित- -हराय नमः १८. ॐ शकटासुरभंजनाय० - १९. ॐ नन्दनन्दिने नमः- २०. ॐ सच्चिदानन्द--विग्रहाय नमः २१. ॐ नवनीतवि- -लिप्ताङ्गाय नमः २२. ॐ नवनीत नटाय नमः २३. ॐ अनघाय नमः २४. ॐ नवनीतनवाहाराय० २५. ॐ मुचकुन्द- -प्रसादकाय नमः २६. ॐ षोडशस्त्री- -सहस्त्रेशाय नमः २७. ॐ त्रिभगी- -मधुराकृतये नमः २८. ॐ शुकवाक- -मृताब्धीन्दवे नमः २९. ॐ गोविन्दाय नमः ३०. ॐ योगिनां पतये नमः ३१. ॐ वत्सवाटचराय नमः ३२. ॐ अनन्ताय नमः ३३. ॐ धेनुकासुर मर्दनाय० ३४. ॐ तृणीकृत- -तृणावर्ताय नमः ३५. ॐ यमलार्जुन भंजनाय० ३६. ॐ उत्ताल ताल भेत्रे . ३७. ॐ तमाल श्यामला- -कृतये नमह ३८. ॐ गोप गोपेश्वराय नमः ३९. ॐ योगिने नमः ४०. ॐ कोटिसूर्यसमप्रभाय ४१. ॐ इलापतये नमः ४२. ॐ परस्मैज्योतिषे नमः ४३. ॐ यादवेन्द्राय नमः ४४. ॐ यदूद्वहाय नमः ४५. ॐ वनमालिने नमः ४६. ॐ पीतवाससे नमः ४७. ॐ पारिजाता- -पहारकाय नमः ४८. ॐ गोवर्धनाचलोधृत्रे ४९. ॐ गोपालाय नमः ५०. ॐ सर्वपालकाय नमः ५१. ॐ अजाय नमः ५२. ॐ निरंजनाय नमः .५३. ॐ कामजनकाय नमः -५४. ॐ कंजलोचनाय नमः ५५. ॐ मधुघ्ने नमः ५६. ॐ मथुरानाथाय नमः -५७. ॐद्वारकानायकाय ० ५८. ॐ बलिने नमः ५९. ॐ वृन्दावनान्त- -संचारिणो० ६०. ॐ तुलसीदाम भूषणाय ६१. ॐ स्यमन्तक- - मणेरहत्रे नमः ६२. ॐ नरनारायणात्मकाय ६३. ॐ कुब्जाकृष्णाम्वरधाय ६४. ॐ मायिने नमः ६५. ॐ परमपुरुषाय नमः ६६. ॐ मुष्टिकासुर चाणूर- मल्लयुद्ध विशारदाय . ६७. ॐ संसारवैरी- -कंसारिणे नमः ६८. ॐ मुरारये नमः ६९. ॐ नरकान्तकाय नमः ७०. ॐ अनादि- -ब्रह्मचारिणे नमः ७१. ॐ कृष्णाव्यसन- -कर्षकाय नमः ७२. ॐ शिशुपाल- -शिरश्छेत्रे नमः ७३. ॐ दुर्योधन- -कुलान्तकाय नमः ७४. ॐ विदुराक्रूर वरदाय ७५. ॐ विश्वरूपप्रदर्शकाय० ७६. ॐ सत्यवाचे नमः ७७. ॐ सत्यसंकल्पाय नमः ७८. ॐ सत्यभामारताय . -७९. ॐ जयिने नमः ८०. ॐ सुभद्रापूर्वजाय नमः ८१. ॐ जिष्णवे नमः - ८२. ॐ भीष्म मुक्ति- -प्रदायकाय ० ८३. ॐ जगद्गुरवे नमः ८४. ॐ जगन्नाथाय नमः ८५. ॐ वेणुनाद- -विशारदाय नमः ८६. ॐ वृषभासुर- -विध्वंसिने नमः ८७. ॐ बाणासुर- -करान्तकाय नमः ८८. ॐ युधिष्ठिरप्रतिष्ठात्रे ८९. ॐ वहिवा- -वतंसकाय नमः ९०. ॐ पार्थसारथये नमः ९१. ॐ अव्यक्ताय नमः ९२. ॐ गीतामृतमहोदयये ९३. ॐ कालीय फण- -माणिक्य रंजित- -श्री पदांबुजाय नमः ॐ ९४. ॐ दामोदराय नमः ९५. ॐ यज्ञभोक्त्रे नमः ९६. ॐ दानवेन्द्रविनाशकाय नमः ९७. ॐ नारायणाय नमः ९८. ॐ परब्रह्मणे नमः ९९. ॐ पत्रगाशनवाहनाय १००. ॐ जलक्रीड़ासमासक्ताय नमः १०१. ॐ गोपीवस्त्रा- -पहारकार्य नमः १०२. ॐ पुण्यश्लोकाय ० १०३. ॐ तीर्थपादाय नमः १०४. ॐ वेदवेद्याय नमः १०५. ॐ दयानिधये नमः १०६. ॐ सर्वतीर्थात्मकाय १०७. ॐ सर्वप्रह रुपिणे १०८. ॐ परात्पराय नमः 

ॐ दामोदराय विद्महे, वासुदेवाय थीमहि ।

तन्न: कृष्ण: प्रचोदयात् ॥

1 टिप्पणी:

हम से जुड़े रहने के लिए आपको बहुत-बहुत धन्यवाद